Skip to main content

Śrī caitanya-caritāmṛta Antya 3.1

Verš

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Synonyma

vande — s úctou se klaním; aham — já; śrī-guroḥ — mého duchovního mistra; śrī-yuta-pada-kamalam — vznešeným lotosovým nohám; śrī-gurūn — duchovním mistrům v parampaře od Mādhavendry Purīho ke Śrīlovi Bhaktisiddhāntovi Sarasvatīmu Ṭhākurovi; vaiṣṇavān — všem vaiṣṇavům, v čele s Pánem Brahmou a dalšími od samého počátku stvoření; ca — a; śrī-rūpam — Śrīlovi Rūpovi Gosvāmīmu; sa-agra-jātam — s jeho starším bratrem Śrī Sanātanou Gosvāmīm; saha-gaṇa — se společníky; raghunātha-anvitam — s Raghunāthem dāsem Gosvāmīm; tam — jemu; sa-jīvam — s Jīvou Gosvāmīm; sa-advaitam — s Advaitou Ācāryou; sa-avadhūtam — s Nityānandou Prabhuem; parijana-sahitam — se Śrīvāsem Ṭhākurem a všemi ostatními oddanými; kṛṣṇa-caitanya-devam — Pánu Śrī Caitanyovi Mahāprabhuovi; śrī-rādhā-kṛṣṇa-pādān — lotosovým nohám Śrī Kṛṣṇy a Rādhārāṇī, kteří vlastní veškerý majestát; saha-gaṇa — s Jejich společnicemi; lalitā-śrī-viśākhā-anvitān — doprovázeným Lalitou a Śrī Viśākhou; ca — také.

Překlad

S úctou se klaním lotosovým nohám mého duchovního mistra a všech ostatních učitelů na cestě oddané služby, všem vaiṣṇavům a šesti Gosvāmīm – Śrīlovi Rūpovi Gosvāmīmu, Śrīlovi Sanātanovi Gosvāmīmu, Raghunāthovi dāsovi Gosvāmīmu, Jīvovi Gosvāmīmu a jejich společníkům. S úctou se klaním Śrī Advaitovi Ācāryovi Prabhuovi, Śrī Nityānandovi Prabhuovi, Śrī Caitanyovi Mahāprabhuovi a všem Jeho oddaným v čele se Śrīvāsem Ṭhākurem. Dále se s úctou klaním lotosovým nohám Pána Kṛṣṇy a Śrīmatī Rādhārāṇī i všech gopī v čele s Lalitou a Viśākhou.