Skip to main content

Śrī caitanya-caritāmṛta Antya 19.67

Verš

saba bhakta meli’ tabe prabhure sādhila
śaṅkara-paṇḍite prabhura saṅge śoyāila

Synonyma

saba bhakta meli' — když se všichni oddaní setkali; tabe — poté; prabhure sādhila — snažně prosili Śrī Caitanyu Mahāprabhua; śaṅkara-paṇḍite — Śaṅkaru Paṇḍita; prabhura — Śrī Caitanyi Mahāprabhua; saṅge — u; śoyāila — uložili.

Překlad

Poté, co se poradili, poprosili Śrī Caitanyu Mahāprabhua, aby dovolil Śaṅkarovi Paṇḍitovi spát s Ním v jednom pokoji.