Skip to main content

Śrī caitanya-caritāmṛta Antya 12.66

Verš

saba bhakta karena mahāprabhura nimantraṇa
sarva-bhakte kahena prabhu madhura vacana

Synonyma

saba bhakta — všichni oddaní; karena mahāprabhura nimantraṇa — zvou Śrī Caitanyu Mahāprabhua na oběd; sarva-bhakte — se všemi oddanými; kahena — mluví; prabhu — Śrī Caitanya Mahāprabhu; madhura vacana — sladká slova.

Překlad

Všichni oddaní z Bengálska pravidelně zvali Śrī Caitanyu Mahāprabhua na oběd a Pán s nimi sladce hovořil.