Skip to main content

Śrī caitanya-caritāmṛta Antya 11.1

Verš

namāmi haridāsaṁ taṁ
caitanyaṁ taṁ ca tat-prabhum
saṁsthitām api yan-mūrtiṁ
svāṅke kṛtvā nanarta yaḥ

Synonyma

namāmi — s úctou se klaním; haridāsam — Haridāsovi Ṭhākurovi; tam — jemu; caitanyam — Pánu Caitanyovi; tam — Jemu; ca — také; tat-prabhum — jeho pánovi; saṁsthitām — mrtvou; api — zajisté; yat — jehož; mūrtim — tělesnou schránku; sva-aṅke — v náručí; kṛtvā — držící; nanarta — tančil; yaḥ — ten, který.

Překlad

S úctou se klaním Haridāsovi Ṭhākurovi a jeho pánovi, Śrī Caitanyovi Mahāprabhuovi, který tančil s tělem Haridāse Ṭhākura v náručí.