Skip to main content

Śrī caitanya-caritāmṛta Antya 10.14

Verš

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga

Synonyma

nānā — různá; apūrva — jedinečná; bhakṣya-dravya — jídla; prabhura — Śrī Caitanyi Mahāprabhua; yogya bhoga — vhodná k jídlu; vatsareka — celý rok; prabhu — Śrī Caitanya Mahāprabhu; yāhā — která; karena upayoga — používá.

Překlad

Damayantī připravila různé druhy jedinečných jídel přesně vhodných pro Śrī Caitanyu Mahāprabhua. Pán je jedl celý rok.