Skip to main content

Śrī caitanya-caritāmṛta Ādi 2.114

Verš

keho kahe, kṛṣṇa kṣīroda-śāyī avatāra
asambhava nahe, satya vacana sabāra

Synonyma

keho — někdo; kahe — říká; kṛṣṇa — Pán Kṛṣṇa; kṣīroda-śāyī — Kṣīrodakaśāyī Viṣṇu; avatāra — inkarnace; asambhava — nemožné; nahe — není; satya — pravdivé; vacana — výroky; sabāra — všech.

Překlad

Někteří říkají, že Kṛṣṇa je inkarnace Kṣīrodakaśāyī Viṣṇua. Nic z toho není nemožné; každý z těchto výroků je stejně pravdivý jako ostatní.

Význam

Laghu-bhāgavatāmṛtě (1.5.383) je řečeno:

ata evā purāṇādaukecin nara-sakhātmatām
mahendrānujatāṁ kecit
kecit kṣīrābdhi-śāyitām
sahasra-śīrṣatāṁ kecitkecid vaikuṇṭha-nāthatām
brūyuḥ kṛṣṇasya munayas
tat-tad-vṛtty-anugāminaḥ

“According to the intimate relationships between Śrī Kṛṣṇa, the primeval Lord, and His devotees, the Purāṇas describe Him by various names. Sometimes He is called Nārāyaṇa; sometimes Upendra (Vāmana), the younger brother of Indra, King of heaven; and sometimes Kṣīrodakaśāyī Viṣṇu. Sometimes He is called the thousand-hooded Śeṣa Nāga, and sometimes the Lord of Vaikuṇṭha.”