Skip to main content

Śrīmad-bhāgavatam 9.7.1

Texto

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; māndhātuḥ — de Māndhātā; putra-pravaraḥ — el importante hijo; yaḥ — aquel que; ambarīṣaḥ — con el nombre de Ambarīṣa; prakīrtitaḥ — conocido; pitāmahena — por su abuelo Yuvanāśva; pravṛtaḥ — aceptado; yauvanāśvaḥ — llamado Yauvanāśva; tu — y; tat-sutaḥ — el hijo de Ambarīṣa; hārītaḥ — llamado Hāritā; tasya — de Yauvanāśva; putraḥ — el hijo; abhūt — fueron; māndhātṛ — en la dinastía de Māndhātā; pravarāḥ — muy importantes; ime — todos ellos.

Traducción

Śukadeva Gosvāmī dijo: El más importante de los hijos de Māndhātā fue el conocido con el nombre de Ambarīṣa, que fue adoptado por su abuelo, Yuvanāśva. El hijo de Ambarīṣa fue Yauvanāśva, y el hijo de Yauvanāśva fue Hārīta. En la dinastía de Māndhātā, Ambarīṣa, Hārīta y Yauvanāśva tuvieron muchísima importancia.