Skip to main content

Śrīmad-bhāgavatam 9.3.27

Texto

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Palabra por palabra

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — así; trayaḥ — tres; śaryāteḥ — del rey Śaryāti; abhavan — fueron engendrados; putrāḥ — hijos; ānartāt — de Ānarta; revataḥ — Revata; abhavat — nació.

Traducción

El rey Śaryāti fue padre de tres hijos: Uttānabarhi, Ānarta y Bhūriṣeṇa. Ānarta tuvo un hijo llamado Revata.