Skip to main content

Śrīmad-bhāgavatam 9.24.16-18

Texto

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

Palabra por palabra

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — también; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — también; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — y; pratibāhuḥ — Pratibāhu; ca — y; dvādaśa — doce; teṣām — de ellos; svasā — hermana; sucārā — Sucārā; ākhyā — bien conocidos; dvau — dos; akrūra — de Akrūra; sutau — hijos; api — también; devavān — Devavān; upadevaḥ ca — y Upadeva; tathā — a continuación; citraratha-ātmajāḥ — los hijos de Citraratha; pṛthuḥ vidūratha — Pṛthu y Vidūratha; ādyāḥ — comenzando con; ca — también; bahavaḥ — muchos; vṛṣṇi-nandanāḥ — los hijos de Vṛṣṇi.

Traducción

Los nombres de los doce hermanos de Akrūra fueron: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda y Pratibāhu. Tuvieron además una hermana, Sucārā. Akrūra tuvo dos hijos, llamados Devavān y Upadeva. Citraratha tuvo muchos hijos, encabezados por Pṛthu y Vidūratha; todos ellos fueron conocidos como miembros de la dinastía de Vṛṣṇi.