Skip to main content

Śrīmad-bhāgavatam 9.24.15

Texto

śvaphalkaś citrarathaś ca
gāndinyāṁ ca śvaphalkataḥ
akrūra-pramukhā āsan
putrā dvādaśa viśrutāḥ

Palabra por palabra

śvaphalkaḥ — Śvaphalka; citrarathaḥ ca — y Citraratha; gāndinyām — con la esposa llamada Gāndinī; ca — y; śvaphalkataḥ — de Śvaphalka; akrūra — Akrūra; pramukhāḥ — encabezados por; āsan — hubo; putrāḥ — hijos; dvādaśa — doce; viśrutāḥ — muy famosos.

Traducción

Los hijos de Vṛṣṇi fueron Śvaphalka y Citraratha. De Śvaphalka y su esposa Gāndinī nació Akrūra. Akrūra fue el primogénito de trece hermanos, todos los cuales alcanzaron gran renombre.