Skip to main content

Śrīmad-bhāgavatam 9.24.14

Texto

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Palabra por palabra

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — el hijo de Satyaka; vai — en verdad; jayaḥ — Jaya; tasya — de él (de Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — de él (de Jaya); yugandharaḥ — Yugandhara; anamitrasya — un hijo de Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — un hijo; aparaḥ — otro; tataḥ — de él.

Traducción

El hijo de Satyaka fue Yuyudhāna, cuyo hijo fue Jaya. Jaya tuvo un hijo que se llamó Kuṇi, y Kuṇi fue padre de Yugandhara. Otro hijo de Anamitra fue Vṛṣṇi.