Skip to main content

Śrīmad-bhāgavatam 9.23.33

Texto

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ

Palabra por palabra

teṣām — de entre tantos hijos; tu — pero; ṣaṭ pradhānānām — seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ — de Pṛthuśravā; ātmajaḥ — el hijo; dharmaḥ — Dharma; nāma — de nombre; uśanā — Uśanā; tasya — suyo; hayamedha-śatasya — de cien sacrificios aśvamedha; yāṭ — fue quien celebró.

Traducción

De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.