Skip to main content

Śrīmad-bhāgavatam 9.23.3-4

Texto

śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

Palabra por palabra

śibiḥ — Śibi; varaḥ — Vara; kṛmiḥ — Kṛmi; dakṣaḥ — Dakṣa; catvāraḥ — cuatro; uśīnara-ātmajāḥ — los hijos de Uśīnara; vṛṣādarbhaḥ — Vṛṣādarbha; sudhīraḥ ca — así como Sudhīra; madraḥ — Madra; kekayaḥ — Kekaya; ātmavān — autorrealizado; śibeḥ — de Śibi; catvāraḥ — cuatro; eva — en verdad; āsan — hubo; titikṣoḥ — de Titikṣu; ca — también; ruṣadrathaḥ — un hijo llamado Ruṣadratha; tataḥ — de él (de Ruṣadratha); homaḥ — Homa; atha — de él (de Homa); sutapāḥ — Sutapā; baliḥ — Bali; sutapasaḥ — de Sutapā; abhavat — hubo.

Traducción

Los cuatro hijos de Uśīnara fueron Śibi, Vara, Kṛmi y Dakṣa. Śibi, a su vez, tuvo otros cuatro hijos: Vṛṣādarbha, Sudhīra, Madra y ātma-tattva-vit Kekaya. El hijo de Titikṣu fue Ruṣadratha. De Ruṣadratha nació Homa; de Homa, Sutapā; y de Sutapā, Bali.