Skip to main content

Śrīmad-bhāgavatam 9.23.23

Texto

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Palabra por palabra

durmadaḥ — Durmada; bhadrasenasya — de Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — de quien nació Kṛtavīrya; kṛtāgniḥ — llamado Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — también; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — hijos de Dhanaka.

Traducción

Los hijos de Bhadrasena fueron Durmada y Dhanaka. Dhanaka fue el padre de Kṛtavīrya, así como de Kṛtāgni, Kṛtavarmā y Kṛtaujā.