Skip to main content

Śrīmad-bhāgavatam 9.22.43

Texto

timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ

Palabra por palabra

timeḥ — de Timi; bṛhadrathaḥ — Bṛhadratha; tasmāt — de él (de Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — el hijo de Sudāsa; śatānīkāt — de Śatānīka; durdamanaḥ — un hijo llamado Durdamana; tasya apatyam — su hijo; mahīnaraḥ — Mahīnara.

Traducción

De Timi vendrá Bṛhadratha; de Bṛhadratha, Sudāsa; y de Sudāsa, Śatānīka. De Śatānīka nacerá Durdamana, cuyo hijo se llamará Mahīnara.