Skip to main content

Śrīmad-bhāgavatam 9.22.39

Texto

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

Palabra por palabra

sahasrānīkaḥ — Sahasrānīka; tat-putraḥ — el hijo de Śatānīka; tataḥ — de él (de Sahasrānīka); ca — también; eva — en verdad; aśvamedhajaḥ — Aśvamedhaja; asīmakṛṣṇaḥ — Asīmakṛṣṇa; tasya — de él (de Aśvamedhaja); api — también; nemicakraḥ — Nemicakra; tu — en verdad; tat-sutaḥ — su hijo.

Traducción

El hijo de Śatānīka será Sahasrānīka, y de él nacerá Aśvamedhaja. De Aśvamedhaja nacerá Asīmakṛṣṇa, cuyo hijo será Nemicakra.