Skip to main content

Śrīmad-bhāgavatam 9.21.31-33

Texto

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ
yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi
viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

Palabra por palabra

śānteḥ — de Śānti; suśāntiḥ — Suśānti; tat-putraḥ — su hijo; purujaḥ — Puruja; arkaḥ — Arka; tataḥ — de él; abhavat — generado; bharmyāśvaḥ — Bharmyāśva; tanayaḥ — hijo; tasya — de él; pañca — cinco hijos; āsan — hubo; mudgala-ādayaḥ — encabezados por Mudgala; yavīnaraḥ — Yavīnara; bṛhadviśvaḥ — Bṛhadviśva; kāmpillaḥ — Kāmpilla; sañjayaḥ — Sañjaya; sutāḥ — hijos; bharmyāśvaḥ — Bharmyāśva; prāha — dijo; putrāḥ — hijos; me — míos; pañcānām — de cinco; rakṣaṇāya — para proteger; hi — en verdad; viṣayāṇām — de diversos estados; alam — capacitados; ime — todos ellos; iti — así; pañcāla — Pañcāla; saṁjñitāḥ — llamados; mudgalāt — de Mudgala; brahma-nirvṛttam — compuesta por brāhmaṇas; gotram — una dinastía; maudgalya — Maudgalya; saṁjñitam — con ese nombre.

Traducción

El hijo de Śānti fue Suśānti, el hijo de Suśānti fue Puruja, y el hijo de Puruja fue Arka. De Arka nació Bharmyāśva, y Bharmyāśva tuvo cinco hijos: Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla y Sañjaya. Bharmyāśva oró a sus hijos: «¡Oh, hijos míos!, por favor, háganse cargo de mis cinco estados, pues están perfectamente capacitados para ello». Desde entonces, sus cinco hijos fueron conocidos con el nombre de Pañcālas. En Mudgala tuvo su origen la dinastía Maudgalya de brāhmaṇas.