Skip to main content

Śrīmad-bhāgavatam 9.20.4-5

Texto

ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ

Palabra por palabra

ṛteyuḥ — Ṛteyu; tasya — of him (Raudrāśva); kakṣeyuḥ — Kakṣeyu; sthaṇḍileyuḥ — Sthaṇḍileyu; kṛteyukaḥ — Kṛteyuka; jaleyuḥ — Jaleyu; sannateyuḥ — Sannateyu; ca — also; dharma — Dharmeyu; satya — Satyeyu; vrateyavaḥ — and Vrateyu; daśa — ten; ete — all of them; apsarasaḥ — born of an Apsarā; putrāḥ — sons; vaneyuḥ — the son named Vaneyu; ca — and; avamaḥ — the youngest; smṛtaḥ — known; ghṛtācyām — Ghṛtācī; indriyāṇi iva — exactly like the ten senses; mukhyasya — of the living force; jagat-ātmanaḥ — the living force of the entire universe.

Traducción

Raudrāśva tuvo diez hijos: Ṛteyu, Kakṣeyu, Sthaṇḍileyu, Kṛteyuka, Jaleyu, Sannateyu, Dharmeyu, Satyeyu, Vrateyu, y el menor de todos, Vaneyu. Del mismo modo que los diez sentidos, que son producto de la vida universal, actúan bajo el control de la vida, los hijos de Raudrāśva actuaron completamente bajo el control de su padre. Todos ellos nacieron de la apsarā Ghṛtācī.