Skip to main content

Śrīmad-bhāgavatam 9.20.3

Texto

tasya sudyur abhūt putras
tasmād bahugavas tataḥ
saṁyātis tasyāhaṁyātī
raudrāśvas tat-sutaḥ smṛtaḥ

Palabra por palabra

tasya — de él (de Cārupada); sudyuḥ — llamado Sudyu; abhūt — apareció; putraḥ — un hijo; tasmāt — de él (de Sudyu); bahugavaḥ — un hijo llamado Bahugava; tataḥ — de él; saṁyātiḥ — un hijo llamado Saṁyāti; tasya — y de él; ahaṁyātiḥ — un hijo llamado Ahaṁyāti; raudrāśvaḥ — Raudrāśva; tat-sutaḥ — su hijo; smṛtaḥ — bien conocido.

Traducción

El hijo de Cārupada fue Sudyu, y el hijo de Sudyu fue Bahugava. El hijo de Bahugava fue Saṁyāti. De Saṁyāti nació Ahaṁyāti, de quien nació Raudrāśva.