Skip to main content

Śrīmad-bhāgavatam 9.2.18

Texto

vasoḥ pratīkas tat-putra
oghavān oghavat-pitā
kanyā caughavatī nāma
sudarśana uvāha tām

Palabra por palabra

vasoḥ — de Vasu; pratīkaḥ — llamado Pratīka; tat-putraḥ — su hijo; oghavān — llamado Oghavān; oghavat-pitā — que fue padre de Oghavān; kanyā — su hija; ca — también; oghavatī — Oghavatī; nāma — de nombre; sudarśanaḥ — Sudarśana; uvāha — se casó; tām — esa hija (Oghavatī).

Traducción

El hijo de Vasu fue Pratīkā, padre de Oghavān. El hijo de Oghavān se llamó también Oghavān; su hija, Oghavatī se casó con Sudarśana.