Skip to main content

Śrīmad-bhāgavatam 9.17.9

Texto

dhṛṣṭaketus tatas tasmāt
sukumāraḥ kṣitīśvaraḥ
vītihotro ’sya bhargo ’to
bhārgabhūmir abhūn nṛpa

Palabra por palabra

dhṛṣṭaketuḥ — Dhṛṣṭaketu; tataḥ — a continuación; tasmāt — de Dhṛṣṭaketu; sukumāraḥ — un hijo llamado Sukumāra; kṣiti-īśvaraḥ — el emperador del mundo entero; vītihotraḥ — un hijo llamado Vītihotra; asya — su hijo; bhargaḥ — Bharga; ataḥ — de él; bhārgabhūmiḥ — un hijo llamado Bhārgabhūmi; abhūt — engendrado; nṛpa — ¡oh, rey!

Traducción

¡Oh, rey Parīkṣit!, de Satyaketu nació Dhṛṣṭaketu, y de Dhṛṣṭaketu nació Sukumāra, el emperador del mundo entero. Sukumāra tuvo un hijo llamado Vītihotra; de Vītihotra nació Bharga; y de Bharga, Bhārgabhūmi.