Skip to main content

Śrīmad-bhāgavatam 9.17.6

Texto

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Palabra por palabra

saḥ — ese Dyumān; eva — en verdad; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — así; īritaḥ — conocido; tathā — así como; kuvalayāśva — Kuvalayāśva; iti — así; proktaḥ — bien conocido; alarka-ādayaḥ — Alarka y otros hijos; tataḥ — de él.

Traducción

Dyumān fue conocido también con los nombres de Śatrujit, Vatsa, Ṛtadhvaja y Kuvalayāśva. De él nacieron Alarka y otros hijos.