Skip to main content

Śrīmad-bhāgavatam 9.17.1-3

Texto

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; yaḥ — el que; purūravasaḥ — de Purūravā; putraḥ — hijo; āyuḥ — su nombre fue Āyu; tasya — de él; abhavan — hubo; sutāḥ — hijos; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — y Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — también; vīryavān — muy poderosos; anenāḥ — Anenā; iti — así; rāja-indra — ¡oh, Mahārāja Parīkṣit!; śṛṇu — escucha de mí; kṣatravṛdhaḥ — de Kṣatravṛddha; anvayam — la dinastía; kṣatravṛddha — de Kṣatravṛddha; sutasya — del hijo; āsan — hubieron; suhotrasya — de Suhotra; ātmajāḥ — hijos; trayaḥ — tres; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — así; gṛtsamadāt — de Gṛtsamada; abhūt — hubo; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — de quien (de Śunaka); bahu-ṛca-pravaraḥ — el mejor de los conocedores del Ṛg Veda; muniḥ — una gran persona santa.

Traducción

Śukadeva Gosvāmī dijo: Purūravā tuvo un hijo llamado Āyu, cuyos muy poderosos hijos fueron Nahuṣa, Kṣatravṛddha, Rajī, Rābha y Anenā. ¡Oh, Mahārāja Parīkṣit!, escucha ahora acerca de la dinastía de Kṣatravṛddha. El hijo de Kṣatravṛddha fue Suhotra, que tuvo tres hijos: Kāśya, Kuśa y Gṛtsamada. De Gṛtsamada nació Śunaka, y de él el gran santo Śaunaka, el mejor entre los conocedores del Ṛg Veda.