Skip to main content

Śrīmad-bhāgavatam 9.13.19

Texto

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

Palabra por palabra

kuśadhvajaḥ — Kuśadhvaja; tasya — de Śīradhvaja; putraḥ — hijo; tataḥ — de él; dharmadhvajaḥ — Dharmadhvaja; nṛpaḥ — el rey; dharmadhvajasya — de Dharmadhvaja; dvau — dos; putrau — hijos; kṛtadhvaja-mitadhvajau — Kṛtadhvaja y Mitadhvaja.

Traducción

El hijo de Śīradhvaja fue Kuśadhvaja, y el hijo de Kuśadhvaja fue el rey Dharmadhvaja, que tuvo dos hijos, Kṛtadhvaja y Mitadhvaja.