Skip to main content

Śrīmad-bhāgavatam 9.12.5

Texto

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Palabra por palabra

puṣpaḥ — Puṣpa; hiraṇyanābhasya — el hijo de Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — de él; abhavat — nació; sudarśanaḥ — de Dhruvasandhi nació Sudarśana; atha — a continuación; agnivarṇaḥ — Agnivarṇa, el hijo de Sudarśana; śīghraḥ — Śīghra; tasya — suyo (de Agnivarṇa); maruḥ — Maru; sutaḥ — hijo.

Traducción

El hijo de Hiraṇyanābha fue Puṣpa, y el hijo de Puṣpa fue Dhruvasandhi. El hijo de Dhruvasandhi fue Sudarśana, que fue padre de Agnivarṇa. El hijo de Agnivarṇa fue Śīghra, cuyo hijo fue Maru.