Skip to main content

Śrīmad-bhāgavatam 9.12.2

Texto

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

Palabra por palabra

devānīkaḥ — Devānīka; tataḥ — de Kṣemadhanvā; anīhaḥ — de Devānīka nació Anīha; pāriyātraḥ — Pāriyātra; atha — a continuación; tat-sutaḥ — el hijo de Anīha; tataḥ — de Pāriyātra; balasthalaḥ — Balasthala; tasmāt — de Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — obtenido a partir del dios del Sol.

Traducción

El hijo de Kṣemadhanvā fue Devānīka, el hijo de Devānīka fue Anīha, el hijo de Anīha fue Pāriyātra, y el hijo de Pāriyātra fue Balasthala. El hijo de Balasthala fue Vajranābha, de quien se dice que nació de la refulgencia del dios del sol.