Skip to main content

Śrīmad-bhāgavatam 9.12.14

Texto

tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

Palabra por palabra

tasmāt — de Sañjaya; śākyaḥ — Śākya; atha — a continuación; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — el hijo de Śuddhoda; smṛtaḥ — es bien conocido; tataḥ — de él; prasenajit — Prasenajit; tasmāt — de Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — nacerá; tataḥ — a continuación.

Traducción

De Sañjaya nacerá Śākya, de Śākya, Śuddhoda, y de Śuddhoda, Lāṅgala. De Lāṅgala nacerá Prasenajit, y de Prasenajit, Kṣudraka.