Skip to main content

Śrīmad-bhāgavatam 9.12.13

Texto

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

Palabra por palabra

bṛhadrājaḥ — Bṛhadrāja; tu — pero; tasya api — de Amitrajit; barhiḥ — Barhi; tasmāt — de Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — de Kṛtañjaya; sutaḥ — hijo; sañjayaḥ — Sañjaya; bhavitā — nacerá; tataḥ — de Raṇañjaya.

Traducción

De Amitrajit nacerá Bṛhadrāja, de Bṛhadrāja vendrá Barhi, y de Barhi, Kṛtañjaya. El hijo de Kṛtañjaya se llamará Raṇañjaya, y de él nacera Sañjaya.