Skip to main content

Śrīmad-bhāgavatam 9.12.11

Texto

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

Palabra por palabra

sahadevaḥ — Sahadeva; tataḥ — de Divāka; vīraḥ — un gran héroe; bṛhadaśvaḥ — Bṛhadaśva; atha — de él; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — de Bhānumān; supratīkaḥ — Supratīka; atha — a continuación; tat-sutaḥ — el hijo de Pratīkāśva.

Traducción

A continuación, Divāka tendrá un hijo llamado Sahadeva, y de Sahadeva nacerá el gran héroe Bṛhadaśva. De Bṛhadaśva nacerá Bhānumān, de Bhānumān nacerá Pratīkāśva. El hijo de Pratīkāśva será Supratīka.