Skip to main content

Śrīmad-bhāgavatam 9.12.1

Texto

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; kuśasya — de Kuśa, el hijo del Señor Rāmacandra; ca — también; atithiḥ — Atithi; tasmāt — de él; niṣadhaḥ — Niṣadha; tat-sutaḥ — su hijo; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — a continuación; tat-putraḥ — su hijo; kṣemadhanvā — Kṣemadhanvā; abhavat — fue; tataḥ — a continuación.

Traducción

Śukadeva Gosvāmī dijo: El hijo de Rāmacandra fue Kuśa, el hijo de Kuśa fue Atithi, el hijo de Atithi fue Niṣadha, y el hijo de Niṣadha fue Nabha. El hijo de Nabha fue Puṇḍarīka, y de Puṇḍarīka nació Kṣemadhanvā.