Skip to main content

Śrīmad-bhāgavatam 9.1.37

Texto

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Palabra por palabra

saḥ — él, Vasiṣṭha; tasya — de Sudyumna; tām — esa; daśām — condición; dṛṣṭvā — al ver; kṛpayā — por misericordia; bhṛśa-pīḍitaḥ — muy apenado; sudyumnasya — de Sudyumna; āśayan — deseando; puṁstvam — la masculinidad; upādhāvata — comenzó a adorar; śaṅkaram — al Señor Śiva.

Traducción

Muy apenado de ver la lamentable situación de Sudyumna, Vasiṣṭha comenzó a adorar de nuevo al Señor Śaṅkara [Śiva], deseando que Sudyumna recuperase su masculinidad.