Skip to main content

Śrīmad-bhāgavatam 8.5.4

Texto

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Palabra por palabra

patnī — la esposa; vikuṇṭhā — llamada Vikuṇṭhā; śubhrasya — de Śubhra; vaikuṇṭhaiḥ — con los Vaikuṇṭhas; sura-sat-tamaiḥ — semidioses; tayoḥ — de Vikuṇṭhā y Śubhra; sva-kalayā — con expansiones plenarias; jajñe — apareció; vaikuṇṭhaḥ — el Señor; bhagavān — la Suprema Personalidad de Dios; svayam — personalmente.

Traducción

De la unión de Śubhra y su esposa, Vikuṇṭhā, hizo Su advenimiento la Suprema Personalidad de Dios, Vaikuṇṭha, junto con semidioses que eran Sus expansiones personales plenarias.