Skip to main content

Śrīmad-bhāgavatam 8.13.33

Texto

manur vā indra-sāvarṇiś
caturdaśama eṣyati
uru-gambhīra-budhādyā
indra-sāvarṇi-vīryajāḥ

Palabra por palabra

manuḥ — el manu; — o; indra-sāvarṇiḥ — Indra-sāvarṇi; caturdaśamaḥ — decimocuarto; eṣyati — será; uru — Uru; gambhīra — Gambhīra; budha-ādyāḥ — y otros, como Budha; indra-sāvarṇi — de Indra-sāvarṇi; vīrya-jāḥ — nacidos del semen.

Traducción

El decimocuarto manu se llamará Indra-sāvarṇi. Uru, Gambhīra y Budha serán hijos suyos.