Skip to main content

Śrīmad-bhāgavatam 8.13.31

Texto

devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā

Palabra por palabra

devāḥ — los semidioses; sukarma — los sukarmās; sutrāma-saṁjñāḥ — y los sutrāmās; indraḥ — el rey del cielo; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — y otros, como Tattvadarśa; bhaviṣyanti — serán; ṛṣayaḥ — los siete sabios; tadā — en esa época.

Traducción

En el decimotercer manvantara, los sukarmās y los sutrāmās serán semidioses; el rey del cielo será Divaspati, y entre los siete sabios estarán Nirmoka y Tattvadarśa.