Skip to main content

Śrīmad-bhāgavatam 8.13.22

Texto

haviṣmān sukṛtaḥ satyo
jayo mūrtis tadā dvijāḥ
suvāsana-viruddhādyā
devāḥ śambhuḥ sureśvaraḥ

Palabra por palabra

haviṣmān — Haviṣmān; sukṛtaḥ — Sukṛta; satyaḥ — Satya; jayaḥ — Jaya; mūrtiḥ — Mūrti; tadā — en esa época; dvijāḥ — los siete sabios; suvāsana — lossuvāsanas; viruddha — los viruddhas; ādyāḥ — y otros; devāḥ — los semidioses; śambhuḥ — Śambhu; sura-īśvaraḥ — el rey de los semidioses, indra.

Traducción

Haviṣmān, Sukṛta, Satya, Jaya, Mūrti y otros serán los siete sabios; entre los semidioses estarán los suvāsanas y los viruddhas; su rey, el indra, será Śambhu.