Skip to main content

Śrīmad-bhāgavatam 8.13.2-3

Texto

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

Palabra por palabra

ikṣvākuḥ — Ikṣvāku; nabhagaḥ — Nabhaga; ca — también; eva — en verdad; dhṛṣṭaḥ — Dhṛṣṭa; śaryātiḥ — Śaryāti; eva — ciertamente; ca — también; nariṣyantaḥ — Nariṣyanta; atha — así como; nābhāgaḥ — Nābhāga; saptamaḥ — el séptimo; diṣṭaḥ — Diṣṭa; ucyate — así llamado; tarūṣaḥ ca — y Tarūṣa; pṛṣadhraḥ ca — y Pṛṣadhra; daśamaḥ — el décimo; vasumān — Vasumān; smṛtaḥ — conocido; manoḥ — de Manu; vaivasvatasya — de Vaivasvata; ete — todos estos; daśa-putrāḥ — diez hijos; parantapa — ¡oh, rey!

Traducción

¡Oh, rey Parīkṣit!, entre los diez hijos de Manu están Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta y Nābhāga. El séptimo hijo se llamó Diṣṭa. Luego vienen Tarūṣa y Pṛṣadhra, y el décimo es Vasumān.