Skip to main content

Śrīmad-bhāgavatam 8.13.17

Texto

devaguhyāt sarasvatyāṁ
sārvabhauma iti prabhuḥ
sthānaṁ purandarād dhṛtvā
balaye dāsyatīśvaraḥ

Palabra por palabra

devaguhyāt — de Su padre, Devaguhya; sarasvatyām — en el vientre de Sarasvatī; sārvabhaumaḥ — Sārvabhauma; iti — así; prabhuḥ — el amo; sthānam — lugar; purandarāt — al Señor Indra; hṛtvā — arrebatando por la fuerza; balaye — a Bali Mahārāja; dāsyati — dará; īśvaraḥ — el amo.

Traducción

En el octavo manvantara nacerá Sārvabhauma, la muy poderosa Personalidad de Dios. Su padre será Devaguhya, y Su madre, Sarasvatī. Le arrebatará el reino a Purandara [el Señor Indra], y se lo dará a Bali Mahārāja.