Skip to main content

Śrīmad-bhāgavatam 8.13.1

Texto

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; manuḥ — manu; vivasvataḥ — del dios del Sol; putraḥ — hijo; śrāddhadevaḥ — como Śrāddhadeva; iti — así; śrutaḥ — conocido, famoso; saptamaḥ — séptimo; vartamānaḥ — en el momento actual; yaḥ — aquel que; tat — sus; apatyāni — hijos; me — de mí; śṛṇu — escucha.

Traducción

Śukadeva Gosvāmī dijo: El manu actual, Śrāddhadeva, es el hijo de Vivasvān, la deidad regente del planeta solar. Śrāddhadeva es el séptimo manu. Ahora escucha, por favor, los nombres de sus hijos.