Skip to main content

Śrīmad-bhāgavatam 8.1.33

Texto

śrī-sūta uvāca
parīkṣitaivaṁ sa tu bādarāyaṇiḥ
prāyopaviṣṭena kathāsu coditaḥ
uvāca viprāḥ pratinandya pārthivaṁ
mudā munīnāṁ sadasi sma śṛṇvatām

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; parīkṣitā — por Mahārāja Parīkṣit; evam — así; saḥ — él; tu — en verdad; bādarāyaṇiḥ — Śukadeva Gosvāmī; prāya-upaviṣṭena — Parīkṣit Mahārāja, que esperaba su muerte inmediata; kathāsu — por las palabras; coditaḥ — animado; uvāca — habló; viprāḥ — ¡oh, brāhmaṇas!; pratinandya — después de felicitar; pārthivam — a Mahārāja Parīkṣit; mudā — con gran placer; munīnām — de grandes sabios; sadasi — en la asamblea; sma — en verdad; śṛṇvatām — que deseaban escuchar.

Traducción

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas!, cuando Parīkṣit Mahārāja, en espera de su inmediata muerte, pidió a Śukadeva Gosvāmī que hablase, este, animado por las palabras del rey, le presentó sus respetos y habló, con gran deleite, ante la asamblea de sabios, que deseaban escucharle.

Significado

Así terminan los significados de Bhaktivedanta correspondientes al capítulo primero del Canto Octavo del Śrīmad-Bhāgavatam, titulado «Los manus, administradores del universo».​​​​​​​