Skip to main content

Śrīmad-bhāgavatam 8.1.24

Texto

vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit

Palabra por palabra

vasiṣṭha-tanayāḥ — los hijos de Vasiṣṭha; sapta — siete; ṛṣayaḥ — los sabios; pramada-ādayaḥ — encabezados por Pramada; satyāḥ — los Satyas; vedaśrutāḥ — Vedaśrutas; bhadrāḥ — Bhadras; devāḥ — semidioses; indraḥ — el rey del cielo; tu — pero; satyajit — Satyajit.

Traducción

Durante el reinado del tercer manu, los siete sabios fueron Pramada y otros hijos de Vasiṣṭha. Los Satyas, Vedaśrutas y Bhadras fueron los semidioses, y Satyajit fue nombrado indra, rey del cielo.