Skip to main content

Śrīmad-bhāgavatam 8.1.23

Texto

tṛtīya uttamo nāma
priyavrata-suto manuḥ
pavanaḥ sṛñjayo yajña-
hotrādyās tat-sutā nṛpa

Palabra por palabra

tṛtīyaḥ — el tercero; uttamaḥ — Uttama; nāma — llamado; priyavrata — del rey Priyavrata; sutaḥ — el hijo; manuḥ — pasó a ser el manu; pavanaḥ — Pavana; sṛñjayaḥ — Sṛñjaya; yajñahotra-ādyāḥ — Yajñahotra y otros; tat-sutāḥ — los hijos de Uttama; nṛpa — ¡oh, rey!

Traducción

¡Oh, rey!, el tercer manu, Uttama, era hijo del rey Priyavrata. De entre los hijos de este manu citaremos a Pavana, Sṛñjaya y Yajñahotra.