Skip to main content

Śrīmad-bhāgavatam 6.6.5

Texto

bhānos tu deva-ṛṣabha
indrasenas tato nṛpa
vidyota āsīl lambāyās
tataś ca stanayitnavaḥ

Palabra por palabra

bhānoḥ — del vientre de Bhānu; tu — por supuesto; deva-ṛṣabhaḥ — Deva-ṛṣabha; indrasenaḥ — Indrasena; tataḥ — de él (de Deva-ṛṣabha); nṛpa — ¡oh, rey!; vidyotaḥ — Vidyota; āsīt — apareció; lambāyāḥ — del vientre de Lambā; tataḥ — de él; ca — y; stanayitnavaḥ — todas las nubes.

Traducción

¡Oh, rey!, del vientre de Bhānu nació un hijo que se llamó Deva-ṛṣabha, que fue padre de Indrasena. Del vientre de Lambā nació Vidyota; este hijo generó todas las nubes.