Skip to main content

Śrīmad-bhāgavatam 6.6.19

Texto

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Palabra por palabra

prajāpateḥ aṅgirasaḥ — de otro prajāpati, llamado Aṅgirā; svadhā — Svadhā; patnī — su esposa; pitṝn — los pitās; atha — a continuación; atharva-āṅgirasam — Atharvāṅgirasa; vedam — el Veda personificado; putratve — como hijo; ca — y; akarot — aceptó; satī — Satī.

Traducción

El prajāpati Aṅgirā tuvo dos esposas, Svadhā y Satī. Svadhā aceptó por hijos a todos los pitās, y Satī hizo lo mismo con elAtharvāṅgirasa Veda.