Skip to main content

Śrīmad-bhāgavatam 6.6.10-11

Texto

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo ’ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo ’rko ’gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ

Palabra por palabra

saṅkalpāyāḥ — del vientre de Saṅkalpā; tu — pero; saṅkalpaḥ — Saṅkalpa; kāmaḥ — Kāma; saṅkalpa-jaḥ — el hijo de Saṅkalpa; smṛtaḥ — conocidos; vasavaḥ aṣṭau — los ocho Vasus; vasoḥ — de Vasu; putrāḥ — los hijos; teṣām — de ellos; nāmāni — los nombres; me — de mí; śṛṇu — escucha; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — de Droṇa; abhimateḥ — de Abhimati; patnyāḥ — la esposa; harṣa-śoka-bhaya-ādayaḥ — los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos.

Traducción

El hijo de Saṅkalpā se llamó Saṅkalpa, y de él nació el deseo de disfrute. Los hijos de Vasu fueron conocidos como los ocho Vasus. Deja que te diga sus nombres: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu y Vibhāvasu. De Abhimati, la esposa del Vasu llamado Droṇa, fueron generados Harṣa, Śoka y Bhaya, con sus demás hermanos.