Skip to main content

Śrīmad-bhāgavatam 6.18.2

Texto

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Palabra por palabra

siddhiḥ — Siddhi; bhagasya — de Bhaga; bhāryā — la esposa; aṅga — mi querido rey; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — y; varārohām — muy hermosa; kanyām — hija; prāsūta — tuvo; su-vratām — virtuosa.

Traducción

¡Oh, rey!, Siddhi, que era la esposa de Bhaga, el sexto hijo de Aditi, tuvo tres hijos: Mahimā, Vibhu y Prabhu; tuvo también una hija extraordinariamente hermosa, que se llamó Āśī.