Skip to main content

Śrīmad-bhāgavatam 6.18.1

Texto

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; pṛśniḥ — Pṛśni; tu — entonces; patnī — esposa; savituḥ — de Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — los cinco Mahāyajñas.

Traducción

Śrī Śukadeva Gosvāmī dijo: Pṛśni, esposa de Savitā, el quinto de los doce hijos de Aditi, fue madre de tres hijas: Sāvitrī, Vyāhṛti y Trayī; también tuvo varios hijos, cuyos nombres fueron Agnihotra, Paśu, Soma, Cāturmāsya y los cinco Mahāyajñas.