Skip to main content

Śrīmad-bhāgavatam 6.10.19-22

Texto

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Palabra por palabra

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — también; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — los daityas; dānavāḥ — los dānavas; yakṣāḥ — los yakṣas; rakṣāṁsi — los rākṣasas; ca — y; sahasraśaḥ — por los miles; sumāli-māli-pramukhāḥ — otros, encabezados por Sumāli y Māli; kārtasvara — de oro; paricchadāḥ — vestidos con adornos; pratiṣidhya — conteniendo; indra-senā-agram — la vanguardia del ejército de Indra; mṛtyoḥ — para la muerte; api — incluso; durāsadam — difícil de abordar; abhyardayan — hostigados; asambhrāntāḥ — sin temor; siṁha-nādena — con un sonido como el del león; durmadāḥ — furiosos; gadābhiḥ — con mazas; parighaiḥ — con porras rematadas en hierro; bāṇaiḥ — con flechas; prāsa-mudgara-tomaraiḥ — con arpones, grandes martillos y lanzas.

Traducción

Muchos miles de demonios, semidemonios, yakṣas y rākṣasas [antropófagos], junto con otros, encabezados por Sumāli y Māli, hicieron frente a los ejércitos del rey Indra, a quienes ni la personificación de la muerte podría vencer fácilmente. Entre los demonios se encontraban Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti y Utkala. Rugiendo estruendosamente, con la valentía de los leones, aquellos invencibles demonios, vestidos con adornos dorados, hostigaron a los semidioses con sus mazas, porras, flechas, arpones, grandes martillos y lanzas.