Skip to main content

Śrīmad-bhāgavatam 5.7.2

Texto

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Palabra por palabra

tasyām — en su vientre; u ha — en verdad; ātma-jān — hijos; kārtsnyena — por completo; anurūpān — exactamente como; ātmanaḥ — él mismo; pañca — cinco; janayām āsa — engendró; bhūta-ādiḥ iva — como el ego falso; bhūta-sūkṣmāṇi — los cinco objetos sutiles de la percepción de los sentidos; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — así.

Traducción

Del mismo modo que el ego falso crea los objetos sutiles de los sentidos, Mahārāja Bharata creó cinco hijos en el vientre de su esposa, Pañcajanī. Esos hijos se llamaron Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa y Dhūmraketu.