Skip to main content

Śrīmad-bhāgavatam 5.23.1

Texto

śrī-śuka uvāca
atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — thereupon; tasmāt — the sphere of the seven stars; parataḥ — beyond that; trayodaśa-lakṣa-yojana-antarataḥ — another 1,300,000 yojanas; yat — which; tat — that; viṣṇoḥ paramam padam — the supreme abode of Lord Viṣṇu, or the lotus feet of Lord Viṣṇu; abhivadanti — the Ṛg Veda mantras praise; yatra — on which; ha — indeed; mahā-bhāgavataḥ — the great devotee; dhruvaḥ — Mahārāja Dhruva; auttānapādiḥ — the son of Mahārāja Uttānapāda; agninā — by the fire-god; indreṇa — by the heavenly King, Indra; prajāpatinā — by the Prajāpati; kaśyapena — by Kaśyapa; dharmeṇa — by Dharmarāja; ca — also; samakāla-yugbhiḥ — who are engaged at the time; sa-bahu-mānam — always respectfully; dakṣiṇataḥ — on the right side; kriyamāṇaḥ — being circumambulated; idānīm — now; api — even; kalpa-jīvinām — of the living entities who exist at the end of the creation; ājīvyaḥ — the source of life; upāste — remains; tasya — his; iha — here; anubhāvaḥ — greatness in discharging devotional service; upavarṇitaḥ — already described (in the Fourth Canto of Śrīmad-Bhāgavatam).

Traducción

Śukadeva Gosvāmī continuó: Mi querido rey, a 1 300 000 yojanas [16 770 000 kilómetros] por encima de los planetas de los siete sabios se encuentra el lugar que los sabios eruditos describen como la morada del Señor Viṣṇu. En él tiene aún hoy su residencia el hijo de Mahārāja Uttānapāda, el gran devoto Mahārāja Dhruva, fuente de vida para todas las entidades vivientes hasta el final de la creación. Agni, Indra, Prajāpati, Kaśyapa y Dharma se reúnen allí para ofrecerle honores y reverencias respetuosas; presentándole siempre el lado derecho, dan vueltas alrededor de él. De las gloriosas actividades de Mahārāja Dhruva te he hablado ya [en el Cuarto Canto del Śrīmad-Bhāgavatam].