Skip to main content

Śrīmad-bhāgavatam 5.21.18

Texto

tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṁ sūryam ātmānaṁ nānā-nāmānaṁ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate.

Palabra por palabra

tathā — de manera similar; anye — otros; ca — también; ṛṣayaḥ — personas santas; gandharva-apsarasaḥ — gandharvas yapsarās; nāgāḥ — serpientes nāgas; grāmaṇyaḥ — yakṣas; yātudhānāḥ — rākṣasas; devāḥ — semidioses; iti — así; eka-ekaśaḥ — uno por uno; gaṇāḥ — grupos; sapta — siete; caturdaśa — un total de catorce; māsi māsi — en cada mes; bhagavantam — al poderosísimo semidiós; sūryam — al dios del Sol; ātmānam — la vida del universo; nānā — diversos; nāmānam — que posee nombres; pṛthak — separados; nānā-nāmānaḥ — con diversos nombres; pṛthak — separados; karmabhiḥ — con ceremonias rituales; dvandvaśaḥ — en grupos de dos; upāsate — adoran.

Traducción

De manera similar, hay otros catorce santos, gandharvas, apsarās, nāgas, yakṣas, rākṣasas y semidioses, divididos en grupos de dos, que cada mes reciben nombres diferentes y están continuamente celebrando diversas ceremonias rituales para adorar al Señor Supremo en la forma de Sūryadeva, el poderosísimo semidiós de muchos nombres.

Significado

En el Viṣṇu Purāṇa se dice:

stuvanti munayaḥ sūryaṁ
gandharvair gīyate puraḥ
nṛtyanto ’psaraso yānti
sūryasyānu niśācarāḥ
vahanti pannagā yakṣaiḥ
kriyate ’bhiṣusaṅgrahaḥ
vālikhilyās tathaivainaṁ
parivārya samāsate
so ’yaṁ sapta-gaṇaḥ sūrya-
maṇḍale muni-sattama
himoṣṇa vāri-vṛṣṭīṇāṁ
hetutve samayaṁ gataḥ

Adorando al poderosísimo semidiós Sūrya, los gandharvas cantan y las apsarās danzan ante él; los niśācaras siguen su cuadriga, los pannagas la decoran, los yakṣas la protegen, y los santos vālikhiliyas rodean al dios del Sol y le ofrecen oraciones. Los siete grupos de catorce acompañantes se encargan de disponer los momentos adecuados para la nieve, el calor y la lluvia en los distintos rincones del universo.